ॐ सच्चिदानन्दरूपाय नमोऽस्तु परमात्मनेज्योतिर्मयस्वरूपाय विश्वमाङ्गल्यमूर्तये ॥१॥
प्रकृतिः पञ्चभूतानि ग्रहा लोकाः स्वरास्तथादिशः कालश्च सर्वेषां सदा कुर्वन्तु मङ्गलम् ॥२॥
रत्नाकराधौतपदां हिमालयकिरीटिनीम्ब्रह्मराजर्षिरत्नाढ्यां वन्दे भारतमातरम् ॥३॥
महेन्द्रो मलयः सह्यो देवतात्मा हिमालयःध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा ॥४॥
गङ्गा सरस्वती सिन्धुर्ब्रह्मपुत्रश्च गण्डकीकावेरी यमुना रेवा कृष्णा गोदा महानदी ॥५॥
अयोध्या मथुरा माया काशीकाञ्ची अवन्तिकावैशाली द्वारिका ध्येया पुरी तक्षशिला गया ॥६॥
प्रयागः पाटलीपुत्रं विजयानगरं महत्इन्द्रप्रस्थं सोमनाथः तथाSमृतसरः प्रियम् ॥७॥
चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथारामायणं भारतं च गीता सद्दर्शनानि च ॥८॥
जैनागमास्त्रिपिटकाः गुरुग्रन्थः सतां गिरःएषः ज्ञाननिधिः श्रेष्ठः श्रद्धेयो हृदि सर्वदा ॥९॥
अरुन्धत्यनसूया च सावित्री जानकी सतीद्रौपदी कण्णगी गार्गी मीरा दुर्गावती तथा ॥१०॥
लक्ष्मीरहल्या चन्नम्मा रुद्रमाम्बा सुविक्रमानिवेदिता सारदा च प्रणम्या मातृदेवताः ॥११॥
श्रीरामो भरतः कृष्णो भीष्मो धर्मस्तथार्जुनःमार्कण्डेयो हरिश्चन्द्र: प्रह्लादो नारदो ध्रुवः ॥१२॥
हनुमान् जनको व्यासो वसिष्ठश्च शुको बलिःदधीचिविश्वकर्माणौ पृथुवाल्मीकिभार्गवाः ॥१३॥
भगीरथश्चैकलव्यो मनुर्धन्वन्तरिस्तथाशिविश्च रन्तिदेवश्च पुराणोद्गीतकीर्तय: ॥१४॥
बुद्धा जिनेन्द्रा गोरक्षः पाणिनिश्च पतञ्जलिःशङ्करो मध्वनिंबार्कौ श्रीरामानुजवल्लभौ ॥१५॥
झूलेलालोSथ चैतन्यः तिरुवल्लुवरस्तथानायन्मारालवाराश्च कंबश्च बसवेश्वरः ॥१६॥
देवलो रविदासश्च कबीरो गुरुनानकःनरसिस्तुलसीदासो दशमेशो दृढव्रतः ॥१७॥
श्रीमत् शङ्करदेवश्च बन्धू सायणमाधवौज्ञानेश्वरस्तुकारामो रामदासः पुरन्दरः ॥१८॥
बिरसा सहजानन्दो रामानन्दस्तथा महान्वितरन्तु सदैवैते दैवीं सद्गुणसंपदम् ॥१९॥
भरतर्षिः कालिदासः श्रीभोजो जकणस्तथासूरदासस्त्यागराजो रसखानश्च सत्कविः ॥२०॥
रविवर्मा भातखण्डे भाग्यचन्द्रः स भूपतिःकलावंतश्च विख्याताः स्मरणीया निरन्तरम्॥२१॥
अगस्त्यः कंबुकौण्डिन्यौ राजेन्द्रश्चोलवंशजःअशोकः पुश्यमित्रश्च खारवेलः सुनीतिमान् ॥२२॥
चाणक्यचन्द्रगुप्तौ च विक्रमः शालिवाहनःसमुद्रगुप्तः श्रीहर्षः शैलेन्द्रो बप्परावलः ॥२३॥
लाचिद्भास्करवर्मा च यशोधर्मा च हूणजित्श्रीकृष्णदेवरायश्च ललितादित्य उद्बलः ॥२४॥
मुसुनूरिनायकौ तौ प्रतापः शिवभूपतिःरणजि सिंह इत्येते वीरा विख्यातविक्रमाः ॥२५॥
वैज्ञानिकाश्च कपिलः कणादः सुश्रुतस्तथाचरको भास्कराचार्यो वराहमिहिरः सुधीः ॥२६॥
नागार्जुनो भरद्वाजः आर्यभट्टो वसुर्बुधःध्येयो वेंकटरामश्च विज्ञा रामानुजादयः ॥२७॥
रामकृष्णो दयानन्दो रवीन्द्रो राममोहनःरामतीर्थोऽरविंदश्च विवेकानन्द उद्यशाः ॥२८॥
दादाभाई गोपबन्धुः तिलको गान्धिरादृताःरमणो मालवीयश्च श्रीसुब्रह्मण्यभारती ॥२९॥
सुभाषः प्रणवानन्दः क्रान्तिवीरो विनायकःठक्करो भीमरावश्च फुले नारायणो गुरुः ॥३०॥
संघशक्तिप्रणेतारौ केशवो माधवस्तथास्मरणीयाः सदैवैते नवचैतन्यदायकाः ॥३१॥
अनुक्ता ये भक्ताः प्रभुचरणसंसक्तहृदयाःअनिर्दष्टा वीराः अधिसमरमुद्ध्वस्तरिपवःसमाजोद्धर्तारः सुहितकरविज्ञाननिपुणाःनमस्तेभ्यो भूयात् सकलसुजनेभ्यः प्रतिदिनम् ॥ ३२॥
इदमेकात्मतास्तोत्रं श्रद्धया यः सदा पठेत्स राष्ट्रधर्मनिष्ठावान् अखण्डं भारतं स्मरेत् ॥३३॥
॥ भारत माता की जय ॥